Sunday, June 5, 2011

Yamunashtakam





Yamunashtakam




Namami Yamunamaham sakal-siddhi-hetum-muda
Murari-pad-pankaj-sfurad-amand-renutkatam I
Tatastha-nav-kanan-prakat-mod-pushpambuna
Sur-asur-supujit smarpitu shriyam bibhratim II1II


Shri krishna na charanarvind ni raj thaki shobhi rahya, siddhi alaukik aapnara vundu shri yamunajine, Supushpa ni suvas thi jungle badhu meheki rahyu ne mand shital pavan thi jal pan sugandhit thai rahyu, Puje surasur sneh thi vali sevata daivi jivo, Vandan karu shri yamunajine shri krishna aashraya aapjo.

Kalindagirimastake patadamanda poorojvalaa
Vilasagamanollasat Prakataganda shailonnata I
Saghoshagati danturaa samadhiroodha dolottamma
Mukundarativardhini jayati padmabandhosuta II2II


Maa suryamandal chodine bahu veg thi aavi rahya, Tya kalindi na shikhar upar shobha ati sundar dise, Ae veg ma patthar ghana harkhaine uchali rahya ne aap pan ullas purvak uchalata shobhi rahya, Hari het na jula upar jane birajya aap ho, Vandan karu shri yamunajine shri krishna aashraya aapjo.

Bhuvam bhuvanapaavaneem adhigatamanekasvanai
Priyabhirivasevitaam Shuka-Mayur-Hansadibhee I
Tarangabhujakankana prakatamuktikavaluka
Nitambatatasundareem namata Krishnaturya-priyaam II3II


Shuk mor saras hans aadi pakshi thi sevayela, gopijano ae sevya bhuvan svajan pavan rakhta Tarang rup shri hast ma reti rupi moti tana, kankan saras shobhi rahya shri krishna ne bahu priya je Nitamb rup shri tat tanu adbhut darshan thay jo Vandan karu shri yamunajine shri krishna aashraya aapjo.

Anant-gun-bhushite Shiv-viranchi-devstute
Ghanaghannibhe sada Dhruv-Parasharabhistade
Vishuddha-Mathura-tate sakal-gop-gopivrite
Kripajaladhi-sanshrite mam manah sukham bhavay II4II


Anant gun thi shobhata stuti dev brahma shiv kare, ghanashyam jevu megh sam che swarup sundar aapnu Vishuddh mathura aapna sannidhya ma shobhi rahyu, sahu gop gopi vrund ne icchit fal aapi rahya Mam kod sau pura karo jyam dhruv parashar na karya Vandan karu shri yamunajine shri krishna aashraya aapjo.

Yaya charan-padmaja Mur-ripoh priyam-bhavuka
Samagamanato-bhavat sakal-siddhida sevtam I
Taya sadrashtamiyat Kamalja-sapatniv yat
Hari-priya-kalindaya mansi me sada sthiytam II5II


Shri krishna na charano thaki shri jahnavi utpanna thaya, satsang pamya aapno ne siddhidayak thai gaya Evu mahatmya che aapnu sarakhamani koi shu kare, samakaksha ma aavi shake sagarsuta ek j khare Eva prabhu ne priya mara hradaya ma aavi vaso Vandan karu shri yamunajine shri krishna aashraya aapjo.

Namostu Yamune sada tav charitrmatyadbhutam
Na jatu yama-yatana bhavati te payah-panatah I
Yamopi bhagini-sutan kathamu hanti dushtanapi
Priyo bhavati sevanat tav harer-yatha gopikah II6II


Adbhut charitrya che aapnu vandan karu hu prem thi, yamayatana aave nahi ma aapana payapan thi Kadi dushta hoiye toy pan santan chiye ame aapna, sparshe na amne koi bhaya chaya sada che aapni Gopi janone prabhu priya banya evi krupa bas rakhajo Vandan karu shri yamunajine shri krishna aashraya aapjo.

Mamastu tav sannidhau tanu-navatvam-etavata
Na durlabhtama ratih Mur-ripau Mukund-priye I
Atostu tav lalana surdhuni param sangamat
Tavaiv bhuvi kirtita na tu kadapi pushti-sthitaih II7II


Shri krishna ne priya aap cho mamadeh sundar rakhajo, bhagavad lila ma thay priti sneh evo rakhjo Jyam aapna sansarg thi gangaji pushti ma vahya, mamadeha man shri krishna ne priya thay eva rakhajo Viraharti ma he mat mara hradaya ma birajajo Vandan karu shri yamunajine shri krishna aashraya aapjo.

Stutim tav karoti kah Kamalaja-sapatni priye
Harer-yadanu sevaya bhavati saukhya-mamokshatah I
Iyam tav kathadhika sakalgopika-sangam-
smar-shram-jalanubhi sakal-gatrajaih sangamah II8II


Hu aapani stuti shu karu mahatmya aparampar che, shri laxmi vishnu sevavathi mox no adhikar che Pan aani seva thaki adbhut jalkrida tana, jal na anu ni prapti thaye gopijano na sneha thi Ae sneh nu sukh divya che man maru ema sthapajo Vandan karu shri yamunajine shri krishna aashraya aapjo.

Tavashtakamidam muda pathati soor-sute sada
Samast-durita-kshyo bhavati vai Mukunde ratih I
Taya sakal-siddhayo Mur-ripushcha santushyati
Svabhav-vijayo bhavet vadati Vallabh Shri-Hareh II9II

Koi sneha thi karashe sada aa path yamunashtaka tano, nishche prabhu ne priya thashe ne nash thashe pap no Siddhi sakala malashe ane shri krishna ma vadhashe priti, anand sagar umatashe ne svabhava pan jashe jiti Jagadish ne vahala amara vallabhadhish ucchare Vandan karu shri yamunajine shri krishna aashraya aapjo.

No comments:

Post a Comment